01.001.01a 8 agním īḷe puróhitaṃ
01.001.02a 8 agníḥ pū́rvebhir ṛ́ṣibhir
01.001.03a 8 agnínā rayím ašnavat
01.001.04a 8 ágne yáṃ yajñám adhvaráṃ
01.001.05a 8 agnír hótā kavíkratuḥ
01.001.06b 8 ágne bhadráṃ kariṣyási
01.001.09b 8 ágne sūpāyanó bhava
01.012.01a 8 agníṃ dūtáṃ vṛṇīmahe
01.012.02a 8 agnímagniṃ hávīmabhiḥ
01.012.03a 8 ágne devā́m̆ ihā́ vaha
01.012.04b 8 yád agne yā́si dūtíyam
01.012.05c 8 ágne tuváṃ rakṣasvínaḥ
01.012.06a 8 agnínāgníḥ sám idhyate
01.012.07a 8 kavím agním úpa stuhi
01.012.08a 8 yás tvā́m agne havíṣpatir
01.012.09a 8 yó agníṃ devávītaye
01.012.10b (ditto 1.12.3a)
01.012.12a 8 ágne šukréṇa šocíṣā
01.013.01b 8 devā́m̆ agne havíṣmate
01.013.04a 8 ágne sukhátame ráthe
01.014.01a 8 áibhir agne dúvo gíro
01.014.02c 8 devébhir agna ā́ gahi
01.014.07b 8 ágne pátnīvatas kṛdhi
01.014.08c 8 mádhor agne váṣaṭkṛti
01.014.10b 8 ágna índreṇa vāyúnā
01.014.11b 8 ágne yajñéṣu sīdasi
01.015.04a (ditto 1.12.3a)
01.015.11b 8 dī́diagnī šucivratā
01.019.01c 8 marúdbhir agna ā́ gahi
01.019.02c (ditto 1.19.1c)
01.019.03c (ditto 1.19.1c)
01.019.04c (ditto 1.19.1c)
01.019.05c (ditto 1.19.1c)
01.019.06c (ditto 1.19.1c)
01.019.07c (ditto 1.19.1c)
01.019.08c (ditto 1.19.1c)
01.019.09c (ditto 1.19.1c)
01.022.09a 8 ágne pátnīr ihā́ vaha
01.022.10a 8 ā́ gnā́ agna ihā́vase
01.022.12c 8 agnā́yīṃ sómapītaye
01.023.20c 8 agníṃ ca višvášambhuvam [E2]
01.023.23c 8 páyasvān agna ā́ gahi [E2]
01.024.02a 11 agnér vayám prathamásyāmṛ́tānām
01.026.02c 8 ágne divítmatā vácaḥ
01.026.07c 8 priyā́ḥ suagnáyo vayám
01.026.08a 8 suagnáyo hí vā́riyaṃ
01.026.08c 8 suagnáyo manāmahe
01.026.10a 8 víšvebhir agne agníbhir
01.027.01b 8 vandádhyā agníṃ námobhiḥ [T]
01.027.04c 8 ágne devéṣu prá vocaḥ [T]
01.027.07a 8 yám agne pṛtsú mártiyam
01.027.12c 8 uktháir agnír bṛhádbhānuḥ [T]
01.031.01a 12 tuvám agne prathamó áňgirā ṛ́ṣir
01.031.02a 12 tuvám agne prathamó áňgirastamaḥ
01.031.03a 12 tuvám agne prathamó mātaríšvana
01.031.04a 12 tuvám agne mánave dyā́m avāšayaḥ
01.031.05a 12 tuvám agne vṛṣabháḥ puṣṭivárdhana
01.031.06a 12 tuvám agne vṛjinávartaniṃ náraṃ
01.031.07a 12 tuváṃ tám agne amṛtatvá uttamé
01.031.08a 11 tuváṃ no agne sanáye dhánānāṃ
01.031.09a 12 tuváṃ no agne pitarór upástha ā́
01.031.10a 12 tuvám agne prámatis tvám pitā́si nas
01.031.11a 12 tuvā́m agne prathamám āyúm āyáve
01.031.12a 12 tuváṃ no agne táva deva pāyúbhir
01.031.13a 12 tuvám agne yájyave pāyúr ántaro
01.031.14a 12 tuvám agna urušáṃsāya vāgháte
01.031.15a 12 tuvám agne práyatadakṣiṇaṃ náraṃ
01.031.16a 11 imā́m agne šaráṇim mīmṛṣo na
01.031.17a 12 manuṣvád agne aňgirasvád aňgiro
01.035.01a 12 hváyāmi agním prathamáṃ suastáye
01.036.01c 12 agníṃ suuktébhir vácobhir īmahe
01.036.02a 12 jánāso agníṃ dadhire sahovṛ́dhaṃ
01.036.04c 12 víšvaṃ só agne jayati tváyā dhánaṃ
01.036.05b 8 ágne dūtó višā́m asi
01.036.06a 12 tuvé íd agne subháge yaviṣṭhiya
01.036.07c 12 hótrābhir agním mánuṣaḥ sám indhate
01.036.09c 12 ví dhūmám agne aruṣám miyedhiya
01.036.11a 8 yám agním médhiyātithiḥ
01.036.11d 8 tám agníṃ vardhayāmasi
01.036.12b 8 ágne devéṣu ā́piyam
01.036.15a 8 pāhí no agne rakṣásaḥ
01.036.17a 8 agnír vavne suvī́riyam
01.036.17b 8 agníḥ káṇvāya sáubhagam
01.036.17c 12 agníḥ prā́van mitrótá médhiyātithim
01.036.17d 8 agníḥ sātā́ upastutám
01.036.18a 12 agnínā turvášaṃ yádum parāváta
01.036.18c 12 agnír nayan návavāstvam bṛhádrathaṃ
01.036.19a 8 ní tvā́m agne mánur dadhe
01.036.20a 12 tveṣā́so agnér ámavanto arcáyo
01.038.13c 8 agním mitráṃ ná daršatám
01.044.01a 8 ágne vívasvad uṣásaš
01.044.02b 8 ágne rathī́r adhvarā́ṇām
01.044.03b 8 vásum agním purupriyám
01.044.04d 8 agním īḷe víuṣṭiṣu
01.044.05c 12 ágne trātā́ram amṛ́tam miyedhiya
01.044.07d 8 ágne devā́m̆ ihá dravát
01.044.08b 8 agníṃ víuṣṭiṣu kṣápaḥ
01.044.09b 8 ágne dūtó višā́m ási
01.044.10a 12 ágne pū́rvā ánūṣáso vibhāvaso
01.044.11b 8 ágne hótāram ṛtvíjam
01.044.12d 8 agnér bhrājante arcáyaḥ
01.044.13b 8 deváir agne sayā́vabhiḥ
01.044.14b 8 agnijihvā́ ṛtāvṛ́dhaḥ
01.045.01a 8 tuvám agne vásūm̆r ihá
01.045.02b 8 devā́ agne vícetasaḥ
01.045.04d 8 agníṃ šukréṇa šocíṣā
01.045.06d 8 ágne havyā́ya vóḷhave
01.045.07d 8 víprā agne díviṣṭiṣu
01.045.08d 8 ágne mártāya dāšúṣe
01.045.10b 8 ágne yákṣva sáhūtibhiḥ
01.050.03c 8 bhrā́janto agnáyo yathā
01.058.04c 12 tṛṣú yád agne vaníno vṛṣāyáse
01.058.06c 11 hótāram agne átithiṃ váreṇyam
01.058.07c 11 agníṃ víšveṣām aratíṃ vásūnāṃ
01.058.08c 11 ágne gṛṇántam áṃhasa uruṣya
01.058.09c 11 uruṣyá agne áṃhaso gṛṇántam
01.059.01a 11 vayā́ íd agne agnáyas te anyé
01.059.02a 11 mūrdhā́ divó nā́bhir agníḥ pṛthivyā́
01.059.06c 11 vaišvānaró dásyum agnír jaghanvā́m̆
01.059.07c 11 šātavaneyé šatínībhir agníḥ
01.060.04d 11 agnír bhuvad rayipátī rayīṇā́m
01.060.05a 11 táṃ tvā vayám pátim agne rayīṇā́m
01.065.08b 10 agnír ha dāti rómā pṛthivyā́ḥ [5]
01.067.06b 10 višvā́yur agne guhā́ gúhaṃ gāḥ [5]
01.069.03a 10 vedhā́ ádṛpto agnír vijānánn [5]
01.069.06b 10 agnír devatvā́ víšvāni ašyāḥ [5]
01.070.01b 10 agníḥ sušóko víšvāni ašyāḥ [5]
01.070.05a 10 sá hí kṣapā́vām̆ agnī́ rayīṇā́ṃ [5]
01.071.06c 11 várdho agne váyo asya dvibárhā
01.071.07a 11 agníṃ víšvā abhí pṛ́kṣaḥ sacante
01.071.08c 11 agníḥ šárdham anavadyáṃ yúvānaṃ
01.071.10a 11 mā́ no agne sakhiyā́ pítriyāṇi
01.072.01c 11 agnír bhuvad rayipátī rayīṇā́ṃ
01.072.02d 11 tasthúḥ padé paramé cā́ru agnéḥ
01.072.03a 11 tisró yád agne šarádas tuvā́m íc
01.072.04d 11 agním padé paramé tasthivā́ṃsam
01.072.07a 11 vidvā́m̆ agne vayúnāni kṣitīnā́ṃ
01.072.10d 11 prá nī́cīr agne áruṣīr ajānan
01.073.04b 11 ágne sácanta kṣitíṣu dhruvā́su
01.073.05a 11 ví pṛ́kṣo agne maghávāno ašyur
01.073.07a 11 tuvé agne sumatím bhíkṣamāṇā
01.073.08a 10 yā́n rāyé mártān súṣūdo agne [syllable count]
01.073.09a 11 árvadbhir agne árvato nṛ́bhir nṝ́n
01.073.10a 11 etā́ te agna ucáthāni vedho
01.074.01b 8 mántraṃ vocema agnáye
01.074.03b 8 úd agnír vṛtrahā́jani
01.074.07c (ditto 1.12.4b)
01.074.08c 8 prá dāšvā́m̆ agne asthaat
01.074.09b 8 bṛhád agne vivāsasi
01.075.02b 8 ágne vedhastama priyám
01.075.03b 8 ágne kó dāšúadhvaraḥ
01.075.04b 8 ágne mitró asi priyáḥ
01.075.05c 8 ágne yákṣi suváṃ dámam
01.076.01b 11 bhúvad agne šáṃtamā kā́ manīṣā́
01.076.02a 11 éhi agna ihá hótā ní ṣīda
01.076.03a 11 prá sú víšvān rakṣáso dhákṣi agne
01.076.05d 11 ágne mandráyā juhúvā yajasva
01.077.01a 11 kathā́ dāšema agnáye ká' asmai
01.077.02c 11 agn| mártiāya devā́n ír yád vér| mártiāya devā́n
01.077.04b 11 agnír gíro ávasā vetu dhītím
01.077.05a 11 evá agnír gótamebhir ṛtā́vā
01.078.05b 8 agnáye mádhumad vácaḥ
01.079.04a 8 ágne vā́jasya gómata
01.079.05b 8 agnír īḷéniyo girā́
01.079.06b 8 ágne vástor utóṣásaḥ
01.079.07a 8 ávā no agna ūtíbhir
01.079.08a 8 ā́ no agne rayím bhara
01.079.09a 8 ā́ no agne sucetúnā
01.079.10b 8 vā́co gotami agnáye
01.079.11a 8 yó no agne 'bhidā́sati
01.079.12b 8 agnī́ rákṣāṃsi sedhati
01.084.03d 8 grā́vā kṛṇotu vagnúnā
01.084.18a 11 kó agním īṭṭe havíṣā ghṛténa
01.089.07c 12 agnijihvā́ mánavaḥ sū́racakṣaso
01.093.01a 8 ágnīṣomāv imáṃ sú me [E2]
01.093.02a 8 ágnīṣomā yó adyá vām [E2]
01.093.03a 8 ágnīṣomā yá ā́hutiṃ [E2]
01.093.04a 11 ágnīṣomā céti tád vīríyaṃ vāṃ
01.093.05b 11 agníš ca soma sákratū adhattam
01.093.05d 11 ágnīṣomāv ámuñcataṃ gṛbhītā́n
01.093.06c 11 ágnīṣomā bráhmaṇā vāvṛdhānā́
01.093.07a 11 ágnīṣomā havíṣaḥ prásthitasya
01.093.08a 11 yó agnī́ṣómā havíṣā saparyā́d
01.093.09a 8 ágnīṣomā sávedasā
01.093.10a 8 ágnīṣomāv anéna vāṃ
01.093.11a 8 ágnīṣomāv imā́ni no
01.093.12a 11 ágnīṣomā pipṛtám árvato na
01.094.01d 12 ágne sakhyé mā́ riṣāmā vayáṃ táva
01.094.02d (ditto 1.94.1d)
01.094.03d (ditto 1.94.1d)
01.094.04d (ditto 1.94.1d)
01.094.05d (ditto 1.94.1d)
01.094.06d (ditto 1.94.1d)
01.094.07d (ditto 1.94.1d)
01.094.08d (ditto 1.94.1d)
01.094.09d (ditto 1.94.1d)
01.094.10d (ditto 1.94.1d)
01.094.11d (ditto 1.94.1d)
01.094.12d (ditto 1.94.1d)
01.094.13d (ditto 1.94.1d)
01.094.14d (ditto 1.94.1d)
01.094.16a 11 sá tvám agne saubhagatvásya vidvā́n
01.095.09c 11 víšvebhir agne sváyašobhir iddhó
01.095.11a 11 evā́ no agne samídhā vṛdhānó
01.096.01d 11 devā́ agníṃ dhārayan draviṇodā́m
01.096.02d (ditto 1.96.1d)
01.096.03d (ditto 1.96.1d)
01.096.04d (ditto 1.96.1d)
01.096.05d (ditto 1.96.1d)
01.096.06d (ditto 1.96.1d)
01.096.07d (ditto 1.96.1d)
01.096.09a (ditto 1.95.11a)
01.097.01b 8 ágne šušugdhí ā́ rayím
01.097.04a 8 prá yát te agne sūráyo
01.097.05a 8 prá yád agnéḥ sáhasvato
01.098.02a 11 pṛṣṭó diví pṛṣṭó agníḥ pṛthivyā́m
01.098.02c 11 vaišvānaráḥ sáhasā pṛṣṭó agníḥ
01.099.01d 11 nāvéva síndhuṃ duritā́ti agníḥ
01.105.13a 8 ágne táva tyád ukthíyaṃ
01.105.14c 8 agnír havyā́ suṣūdati
01.106.01a 12 índram mitráṃ váruṇam agním ūtáye
01.107.03a 11 tán na índras tád váruṇas tád agnís
01.108.04a 11 sámiddheṣu agníṣu ānajānā́
01.112.01b 12 agníṃ gharmáṃ surúcaṃ yā́man iṣṭáye
01.112.17b 12 agnír nā́dīdec citá iddhó ájman ā́
01.113.09a 11 úṣo yád agníṃ samídhe cakártha
01.115.01b 11 cákṣur mitrásya váruṇasya agnéḥ
01.122.05d 11 ácchā voceya vasútātim agnéḥ [U]
01.123.06b 11 úd agnáyaḥ šušucānā́so asthuḥ
01.124.01a 11 uṣā́ ucchántī samidhāné agnā́
01.124.11d 11 gṛháṃgṛham úpa tiṣṭhāte agníḥ
01.127.01a 11 agníṃ hótāram manye dā́suvantaṃ [U]
01.127.04c 8 agnáye dāṣṭi ávase [U]
01.127.05g 8 agnáyo vyánto ajárāḥ [U]
01.127.07d 8 agnír īše vásūnaāṃ [U]
01.127.09a 12 tuvám agn| sáhasā sáhantamaḥ e| sáhasā sáhantamaḥ [U]
01.127.10b 12 uṣarbúdhe| pašuṣé ná | pašuṣé ná agnáye [U]
01.127.10c 8 stómo babhūtu agnáye [U]
01.127.11b 12 ágne devébhiḥ sácanāḥ sucetúnā [U]
01.128.01c 8 agníḥ suvám ánu vratám
01.128.03g 8 agníḥ páreṣu sā́nuṣu
01.128.04b 12 agnír yajñásya adhvarásya cetati
01.128.05b 12 agnér áveṇa marútāṃ ná bhojíye
01.128.06g 8 agnír dvā́rā ví ṛṇvati
01.128.07b 12 agnír yajñéṣu jéniyo ná višpátiḥ
01.128.08a 12 agníṃ hótāram īḷate vásudhitim
01.136.06d 8 índram agním úpa stuhi
01.136.07c 11 agnír mitró váruṇaḥ šárma yaṃsan
01.139.01a 12 ástu šráuṣaṭ puró agníṃ dhiyā́ dadha
01.139.07a 12 ó ṣū́ ṇo agne šṛṇuhi tvám īḷitó
01.140.01b 12 dhāsím iva prá bharā yónim agnáye
01.140.10a 12 asmā́kam agne maghávatsu dīdihi
01.140.11a 12 idám agne súdhitaṃ dúrdhitād ádhi
01.140.12b 11 nítyāritrām padvátīṃ rāsi agne
01.140.13a 11 abhī́ no agna ukthám íj juguryā
01.141.09a 12 tváyā hí agne váruṇo dhṛtávrato
01.141.10a 12 tuvám agne šašamānā́ya sunvaté
01.141.12d 11 agnír vāmáṃ suvitáṃ vásyo áccha
01.141.13a 11 ástāvi agníḥ šímīvadbhir arkáiḥ
01.142.01a 8 sámiddho agna ā́ vaha
01.142.04a 8 īḷitó agna ā́ vaha
01.142.11c (ditto 1.105.14c)
01.143.01a 12 prá távyasīṃ návyasīṃ dhītím agnáye
01.143.02b 12 āvír agnír abhavan mātaríšvane
01.143.03d 12 agné rejante ásasanto ajárāḥ
01.143.04c 12 agníṃ táṃ gīrbhír hinuhi svá ā́ dáme
01.143.05c 12 agnír jámbhais tigitáir atti bhárvati
01.143.06a 12 kuvín no agnír ucáthasya vī́r ásad
01.143.07b 12 agním mitráṃ ná samidhāná ṛñjate
01.143.08a 11 áprayucchann áprayucchadbhir agne
01.144.06a 12 tuváṃ hí agne diviyásya rā́jasi
01.144.07a 12 ágne juṣásva práti harya tád váco
01.145.05d 11 agn| ṛtacíd dhí satyáḥ ír vidvā́m̆| ṛtacíd dhí satyáḥ
01.146.01b 11 ánūnam agním pitarór upásthe
01.147.01a 11 kathā́ te agne šucáyanta āyór
01.147.02d 11 vandā́rus te tanúvaṃ vande agne
01.147.03a 11 yé pāyávo māmateyáṃ te agne
01.147.04a 11 yó no agne árarivām̆ aghāyúr
01.147.05d 11 ágne mā́kir no duritā́ya dhāyīḥ
01.148.02b 11 agnír várūtham máma tásya cākan
01.150.01b 8 arír agne táva svid ā́ [U]
01.150.03c 11 práprét te agne vanúṣaḥ siyāma [U]
01.157.01a 12 ábodhi agnír jmá úd eti sū́riyo
01.157.05c 11 yuvám agníṃ ca vṛṣaṇāv apáš ca
01.161.01d 12 ágne bhrātar drúṇa íd bhūtím ūdima
01.161.03a 12 agníṃ dūtám práti yád ábravītana
01.161.09b 12 agnír bhū́yiṣṭha íti anyó abravīt
01.162.05a 11 hótādhvaryúr ā́vayā agnimindhó
01.162.11a 11 yát te gā́trād agnínā pacyámānād
01.162.19d 11 tā́tā píṇḍānām prá juhomi agnáu
01.164.11c 11 ā́ putrā́ agne mithunā́so átra
01.164.46a 11 índram mitráṃ váruṇam agním āhur
01.164.46d 11 agníṃ yamám mātaríšvānam āhuḥ
01.164.51d 8 dívaṃ jinvanti agnáyaḥ [E2]
01.169.03c 11 agníš cid dhí ṣma atasé šušukvā́n
01.170.04b 8 sám agním indhatām puráḥ [E2]
01.174.03c 11 rákṣo agním ašúṣaṃ tū́rvayāṇaṃ
01.181.09b 11 agním uṣā́ṃ ná jarate havíṣmān
01.186.03b 11 agníṃ šastíbhis turváṇiḥ sajóṣāḥ
01.188.03c 8 ágne sahasrasā́ asi
01.188.10c 8 agnír havyā́ni siṣvadat
01.188.11a 8 purogā́ agnír devā́nāṃ
01.189.01a 11 ágne náya supáthā rāyé asmā́n
01.189.02a 11 ágne tuvám pārayā návyo asmā́n
01.189.03a 11 ágne tvám asmád yuyodhi ámīvā
01.189.03b 11 ánagnitrā abhí ámanta kṛṣṭī́ḥ
01.189.04a 11 pāhí no agne pāyúbhir ájasrair
01.189.05a 11 mā́ no agne áva sṛjo aghā́ya
01.189.06b 11 gṛṇānó agne tanúve várūtham
01.189.07a 11 tuváṃ tā́m̆ agna ubháyān ví vidvā́n
01.189.08b 11 mā́nasya sūnúḥ sahasāné agnáu